SB 9.13.23
अरिष्टनेमिस्तस्यापि श्रुतायुस्तत्सुपार्श्वक: ।
ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिप: ॥ २३ ॥
ariṣṭanemis tasyāpi
śrutāyus tat supārśvakaḥ
tataś citraratho yasya
kṣemādhir mithilādhipaḥ
SYNONYMS

ariṣṭanemiḥ—Ariṣṭanemi; tasya api—of Purujit also; śrutāyuḥ—a son named Śrutāyu; tat—and from him; supārśvakaḥ—Supārśvaka; tataḥ—from Supārśvaka; citrarathaḥ—Citraratha; yasya—of whom (Citraratha); kṣemādhiḥ—Kṣemādhi; mithilā-adhipaḥ—became the king of Mithilā.

TRANSLATION

The son of Purujit was Ariṣṭanemi, and his son was Śrutāyu. Śrutāyu begot a son named Supārśvaka, and Supārśvaka begot Citraratha. The son of Citraratha was Kṣemādhi, who became the king of Mithilā.