SB 6.5.10
श्रीशुक उवाच
तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया ।
वाच: कूटं तु देवर्षे: स्वयं विममृशुर्धिया ॥ १० ॥
तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया ।
वाच: कूटं तु देवर्षे: स्वयं विममृशुर्धिया ॥ १० ॥
śrī-śuka uvāca
tan niśamyātha haryaśvā
autpattika-manīṣayā
vācaḥ kūṭaṁ tu devarṣeḥ
svayaṁ vimamṛśur dhiyā
tan niśamyātha haryaśvā
autpattika-manīṣayā
vācaḥ kūṭaṁ tu devarṣeḥ
svayaṁ vimamṛśur dhiyā
SYNONYMS
śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī said; tat—that; niśamya—hearing; atha—thereafter; haryaśvāḥ—all the sons of Prajāpati Dakṣa; autpattika—naturally awakened; manīṣayā—by possessing the power to consider; vācaḥ—of the speech; kūṭam—the enigma; tu—but; devarṣeḥ—of Nārada Muni; svayam—themselves; vimamṛśuḥ—reflected upon; dhiyā—with full intelligence.
TRANSLATION
Śrī Śukadeva Gosvāmī said: Hearing these enigmatic words of Nārada Muni, the Haryaśvas considered them with their natural intelligence, without help from others.