गिरिशं ददृशे गच्छन् परीतं सिद्धचारणै: ॥ ४ ॥
आलिङ्गयाङ्कीकृतां देवीं बाहुना मुनिसंसदि ।
उवाच देव्या: शृण्वन्त्या जहासोच्चैस्तदन्तिके ॥ ५ ॥
viṣṇu-dattena bhāsvatā
giriśaṁ dadṛśe gacchan
parītaṁ siddha-cāraṇaiḥ
bāhunā muni-saṁsadi
uvāca devyāḥ śṛṇvantyā
jahāsoccais tad-antike
sva-vicchedānubhūtaye
devyāḥ śāpena vṛtratvaṁ
nītvā taṁ svāntike 'nayat
SYNONYMS
ekadā—one time; saḥ—he (King Citraketu); vimānena—with his airplane; viṣṇu-dattena—given to him by Lord Viṣṇu; bhāsvatā—shining brilliantly; giriśam—Lord Śiva; dadṛśe—he saw; gacchan—going; parītam—surrounded; siddha—by the inhabitants of Siddhaloka; cāraṇaiḥ—and the inhabitants of Cāraṇaloka; āliṅgya—embracing; aṅkīkṛtām—sitting on his lap; devīm—his wife, Pārvatī; bāhunā—with his arm; muni-saṁsadi—in the presence of great saintly persons; uvāca—he said; devyāḥ—while the goddess Pārvatī; śṛṇvantyāḥ—was hearing; jahāsa—he laughed; uccaiḥ—very loudly; tad-antike—in the vicinity.
TRANSLATION
One time while King Citraketu was traveling in outer space on a brilliantly effulgent airplane given to him by Lord Viṣṇu, he saw Lord Śiva, surrounded by Siddhas and Cāraṇas. Lord Śiva was sitting in an assembly of great saintly persons and embracing Pārvatī on his lap with his arm. Citraketu laughed loudly and spoke, within the hearing of Pārvatī.
PURPORT
Śrīla Viśvanātha Cakravartī Ṭhākura says in this connection,
sva-vicchedānubhūtaye
devyāḥ śāpena vṛtratvaṁ
nītvā taṁ svāntike 'nayat